A 399-11 Haṃsadūta(kāvya)

Manuscript culture infobox

Filmed in: A 399/11
Title: Haṃsadūta[kāvya]
Dimensions: 26.1 x 9.9 cm x 18 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/2379
Remarks:


Reel No. A 399-11

Inventory No.

Title Haṃsadūta[kāvya]

Remarks

Author Rūpagosvāmi

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.1 x 9.9 cm

Folios 18

Lines per Folio 7

Foliation figures on the verso, in the upper left-hand margin under the word haṃ.dū

Date of Copying

Place of Deposit NAK

Accession No. 4/2379

Manuscript Features

Fol. 3 is missing.


Excerpts

Beginning

śrīgaṇeśāya namaḥ || haṃsadūtaḥ ||

dukūlaṃ bibhrāṇo dalitaharitāladyutiharaṃ

javāpuṣpaśreṇīrucirucirapādāmbujatalaḥ

tamālaśyāmāṅgo darahasitalīlāṃchita(!)mukhaḥ

parānandābhogaḥ sphuratu hṛdi me ko pi puruṣaḥ | 1 |


yadā yāto gopīhṛdayamadano nandasadanān

mukundo gāṃdhinyās(!) tanayam anuvindan madhupurīṃ ||

tadāmāṅkṣīccintāsar iti ghanaghūrnāparicayair

agādhāyāṃ bādhāmayapayasi rādhā virah<ī>ṇī || 2 ||


End

prapanna(!) premāṇāṃ bhagavati sadā bhāgavātabhāk

parācīno janmāvadhibhavarasādbhaktimadhuraḥ |

ciraṃ ko pi śrīman jayati viditaḥ sākaratayā

dhurīṇo dhīrāṇām adhidharaṇi vaiyāsakir iva | 141 |


rasānām ādhārair aparicitadoṣaḥ sahṛdayair

murārātikrīḍāniviḍaghaṭanārūpasahitaḥ ||

prabandho ’yaṃ bandhārakhilajagattāṃ tasya sarasāṃ

prabhorantaḥ sāṃdrāṃ pramadalaharīṃ pallavayatu || 142 ||


Colophon

iti śrīrūpagosvāmiviracitaṃ haṃsadūtākhyaṃ kāvyaṃ samāptaṃ || ||

Microfilm Details

Reel No. A 399/11

Date of Filming 18-07-1972

Exposures

Used Copy Berlin

Type of Film negative

Remarks Fols. 17v and 18r have been microfilmed in reverse order.

Catalogued by AN

Date 01-04-2010

Bibliography