A 399-11 Haṃsadūta(kāvya)
Manuscript culture infobox
Filmed in: A 399/11
Title: Haṃsadūta[kāvya]
Dimensions: 26.1 x 9.9 cm x 18 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/2379
Remarks:
Reel No. A 399-11
Inventory No.
Title Haṃsadūta[kāvya]
Remarks
Author Rūpagosvāmi
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 26.1 x 9.9 cm
Folios 18
Lines per Folio 7
Foliation figures on the verso, in the upper left-hand margin under the word haṃ.dū
Date of Copying
Place of Deposit NAK
Accession No. 4/2379
Manuscript Features
Fol. 3 is missing.
Excerpts
Beginning
śrīgaṇeśāya namaḥ || haṃsadūtaḥ ||
dukūlaṃ bibhrāṇo dalitaharitāladyutiharaṃ
javāpuṣpaśreṇīrucirucirapādāmbujatalaḥ
tamālaśyāmāṅgo darahasitalīlāṃchita(!)mukhaḥ
parānandābhogaḥ sphuratu hṛdi me ko pi puruṣaḥ | 1 |
yadā yāto gopīhṛdayamadano nandasadanān
mukundo gāṃdhinyās(!) tanayam anuvindan madhupurīṃ ||
tadāmāṅkṣīccintāsar iti ghanaghūrnāparicayair
agādhāyāṃ bādhāmayapayasi rādhā virah<ī>ṇī || 2 ||
End
prapanna(!) premāṇāṃ bhagavati sadā bhāgavātabhāk
parācīno janmāvadhibhavarasādbhaktimadhuraḥ |
ciraṃ ko pi śrīman jayati viditaḥ sākaratayā
dhurīṇo dhīrāṇām adhidharaṇi vaiyāsakir iva | 141 |
rasānām ādhārair aparicitadoṣaḥ sahṛdayair
murārātikrīḍāniviḍaghaṭanārūpasahitaḥ ||
prabandho ’yaṃ bandhārakhilajagattāṃ tasya sarasāṃ
prabhorantaḥ sāṃdrāṃ pramadalaharīṃ pallavayatu || 142 ||
Colophon
iti śrīrūpagosvāmiviracitaṃ haṃsadūtākhyaṃ kāvyaṃ samāptaṃ || ||
Microfilm Details
Reel No. A 399/11
Date of Filming 18-07-1972
Exposures
Used Copy Berlin
Type of Film negative
Remarks Fols. 17v and 18r have been microfilmed in reverse order.
Catalogued by AN
Date 01-04-2010
Bibliography